कृदन्तरूपाणि - प्रति + विज् + सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिविविजिषणम्
अनीयर्
प्रतिविविजिषणीयः - प्रतिविविजिषणीया
ण्वुल्
प्रतिविविजिषकः - प्रतिविविजिषिका
तुमुँन्
प्रतिविविजिषितुम्
तव्य
प्रतिविविजिषितव्यः - प्रतिविविजिषितव्या
तृच्
प्रतिविविजिषिता - प्रतिविविजिषित्री
ल्यप्
प्रतिविविजिष्य
क्तवतुँ
प्रतिविविजिषितवान् - प्रतिविविजिषितवती
क्त
प्रतिविविजिषितः - प्रतिविविजिषिता
शानच्
प्रतिविविजिषमाणः - प्रतिविविजिषमाणा
यत्
प्रतिविविजिष्यः - प्रतिविविजिष्या
अच्
प्रतिविविजिषः - प्रतिविविजिषा
घञ्
प्रतिविविजिषः
प्रतिविविजिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः