कृदन्तरूपाणि - उत् + विज् + यङ्लुक् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्वेवेजनम्
अनीयर्
उद्वेवेजनीयः - उद्वेवेजनीया
ण्वुल्
उद्वेवेजकः - उद्वेवेजिका
तुमुँन्
उद्वेवेजितुम्
तव्य
उद्वेवेजितव्यः - उद्वेवेजितव्या
तृच्
उद्वेवेजिता - उद्वेवेजित्री
ल्यप्
उद्वेविज्य
क्तवतुँ
उद्वेविजितवान् - उद्वेविजितवती
क्त
उद्वेविजितः - उद्वेविजिता
शतृँ
उद्वेविजन् - उद्वेविजती
ण्यत्
उद्वेवेज्यः - उद्वेवेज्या
घञ्
उद्वेवेजः
उद्वेविजः - उद्वेविजा
उद्वेवेजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः