कृदन्तरूपाणि - अपि + विज् + सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिविविजिषणम्
अनीयर्
अपिविविजिषणीयः - अपिविविजिषणीया
ण्वुल्
अपिविविजिषकः - अपिविविजिषिका
तुमुँन्
अपिविविजिषितुम्
तव्य
अपिविविजिषितव्यः - अपिविविजिषितव्या
तृच्
अपिविविजिषिता - अपिविविजिषित्री
ल्यप्
अपिविविजिष्य
क्तवतुँ
अपिविविजिषितवान् - अपिविविजिषितवती
क्त
अपिविविजिषितः - अपिविविजिषिता
शानच्
अपिविविजिषमाणः - अपिविविजिषमाणा
यत्
अपिविविजिष्यः - अपिविविजिष्या
अच्
अपिविविजिषः - अपिविविजिषा
घञ्
अपिविविजिषः
अपिविविजिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः