कृदन्तरूपाणि - उत् + विज् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्वेजनम्
अनीयर्
उद्वेजनीयः - उद्वेजनीया
ण्वुल्
उद्वेजकः - उद्वेजिका
तुमुँन्
उद्विजितुम्
तव्य
उद्विजितव्यः - उद्विजितव्या
तृच्
उद्विजिता - उद्विजित्री
ल्यप्
उद्विज्य
क्तवतुँ
उद्विग्नवान् - उद्विग्नवती
क्त
उद्विग्नः - उद्विग्ना
शानच्
उद्विजमानः - उद्विजमाना
ण्यत्
उद्वेग्यः - उद्वेग्या
घञ्
उद्वेगः
उद्विजः - उद्विजा
क्तिन्
उद्विक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः