कृदन्तरूपाणि - उत् + विज् - विजिँर् पृथग्भावे - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्वेजनम्
अनीयर्
उद्वेजनीयः - उद्वेजनीया
ण्वुल्
उद्वेजकः - उद्वेजिका
तुमुँन्
उद्वेक्तुम्
तव्य
उद्वेक्तव्यः - उद्वेक्तव्या
तृच्
उद्वेक्ता - उद्वेक्त्री
ल्यप्
उद्विज्य
क्तवतुँ
उद्विक्तवान् - उद्विक्तवती
क्त
उद्विक्तः - उद्विक्ता
शतृँ
उद्वेविजत् / उद्वेविजद् - उद्वेविजती
शानच्
उद्वेविजानः - उद्वेविजाना
ण्यत्
उद्वेग्यः - उद्वेग्या
घञ्
उद्वेगः
उद्विजः - उद्विजा
क्तिन्
उद्विक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः