कृदन्तरूपाणि - अभि + विज् - विजिँर् पृथग्भावे - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवेजनम्
अनीयर्
अभिवेजनीयः - अभिवेजनीया
ण्वुल्
अभिवेजकः - अभिवेजिका
तुमुँन्
अभिवेक्तुम्
तव्य
अभिवेक्तव्यः - अभिवेक्तव्या
तृच्
अभिवेक्ता - अभिवेक्त्री
ल्यप्
अभिविज्य
क्तवतुँ
अभिविक्तवान् - अभिविक्तवती
क्त
अभिविक्तः - अभिविक्ता
शतृँ
अभिवेविजत् / अभिवेविजद् - अभिवेविजती
शानच्
अभिवेविजानः - अभिवेविजाना
ण्यत्
अभिवेग्यः - अभिवेग्या
घञ्
अभिवेगः
अभिविजः - अभिविजा
क्तिन्
अभिविक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः