कृदन्तरूपाणि - अप + विज् - विजिँर् पृथग्भावे - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवेजनम्
अनीयर्
अपवेजनीयः - अपवेजनीया
ण्वुल्
अपवेजकः - अपवेजिका
तुमुँन्
अपवेक्तुम्
तव्य
अपवेक्तव्यः - अपवेक्तव्या
तृच्
अपवेक्ता - अपवेक्त्री
ल्यप्
अपविज्य
क्तवतुँ
अपविक्तवान् - अपविक्तवती
क्त
अपविक्तः - अपविक्ता
शतृँ
अपवेविजत् / अपवेविजद् - अपवेविजती
शानच्
अपवेविजानः - अपवेविजाना
ण्यत्
अपवेग्यः - अपवेग्या
घञ्
अपवेगः
अपविजः - अपविजा
क्तिन्
अपविक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः