कृदन्तरूपाणि - परि + विज् - विजिँर् पृथग्भावे - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिवेजनम्
अनीयर्
परिवेजनीयः - परिवेजनीया
ण्वुल्
परिवेजकः - परिवेजिका
तुमुँन्
परिवेक्तुम्
तव्य
परिवेक्तव्यः - परिवेक्तव्या
तृच्
परिवेक्ता - परिवेक्त्री
ल्यप्
परिविज्य
क्तवतुँ
परिविक्तवान् - परिविक्तवती
क्त
परिविक्तः - परिविक्ता
शतृँ
परिवेविजत् / परिवेविजद् - परिवेविजती
शानच्
परिवेविजानः - परिवेविजाना
ण्यत्
परिवेग्यः - परिवेग्या
घञ्
परिवेगः
परिविजः - परिविजा
क्तिन्
परिविक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः