कृदन्तरूपाणि - नि + विज् - विजिँर् पृथग्भावे - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवेजनम्
अनीयर्
निवेजनीयः - निवेजनीया
ण्वुल्
निवेजकः - निवेजिका
तुमुँन्
निवेक्तुम्
तव्य
निवेक्तव्यः - निवेक्तव्या
तृच्
निवेक्ता - निवेक्त्री
ल्यप्
निविज्य
क्तवतुँ
निविक्तवान् - निविक्तवती
क्त
निविक्तः - निविक्ता
शतृँ
निवेविजत् / निवेविजद् - निवेविजती
शानच्
निवेविजानः - निवेविजाना
ण्यत्
निवेग्यः - निवेग्या
घञ्
निवेगः
निविजः - निविजा
क्तिन्
निविक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः