कृदन्तरूपाणि - सु + विज् - विजिँर् पृथग्भावे - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवेजनम्
अनीयर्
सुवेजनीयः - सुवेजनीया
ण्वुल्
सुवेजकः - सुवेजिका
तुमुँन्
सुवेक्तुम्
तव्य
सुवेक्तव्यः - सुवेक्तव्या
तृच्
सुवेक्ता - सुवेक्त्री
ल्यप्
सुविज्य
क्तवतुँ
सुविक्तवान् - सुविक्तवती
क्त
सुविक्तः - सुविक्ता
शतृँ
सुवेविजत् / सुवेविजद् - सुवेविजती
शानच्
सुवेविजानः - सुवेविजाना
ण्यत्
सुवेग्यः - सुवेग्या
घञ्
सुवेगः
सुविजः - सुविजा
क्तिन्
सुविक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः