कृदन्तरूपाणि - प्रति + विज् - विजिँर् पृथग्भावे - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवेजनम्
अनीयर्
प्रतिवेजनीयः - प्रतिवेजनीया
ण्वुल्
प्रतिवेजकः - प्रतिवेजिका
तुमुँन्
प्रतिवेक्तुम्
तव्य
प्रतिवेक्तव्यः - प्रतिवेक्तव्या
तृच्
प्रतिवेक्ता - प्रतिवेक्त्री
ल्यप्
प्रतिविज्य
क्तवतुँ
प्रतिविक्तवान् - प्रतिविक्तवती
क्त
प्रतिविक्तः - प्रतिविक्ता
शतृँ
प्रतिवेविजत् / प्रतिवेविजद् - प्रतिवेविजती
शानच्
प्रतिवेविजानः - प्रतिवेविजाना
ण्यत्
प्रतिवेग्यः - प्रतिवेग्या
घञ्
प्रतिवेगः
प्रतिविजः - प्रतिविजा
क्तिन्
प्रतिविक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः