कृदन्तरूपाणि - उप + विज् - विजिँर् पृथग्भावे - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपवेजनम्
अनीयर्
उपवेजनीयः - उपवेजनीया
ण्वुल्
उपवेजकः - उपवेजिका
तुमुँन्
उपवेक्तुम्
तव्य
उपवेक्तव्यः - उपवेक्तव्या
तृच्
उपवेक्ता - उपवेक्त्री
ल्यप्
उपविज्य
क्तवतुँ
उपविक्तवान् - उपविक्तवती
क्त
उपविक्तः - उपविक्ता
शतृँ
उपवेविजत् / उपवेविजद् - उपवेविजती
शानच्
उपवेविजानः - उपवेविजाना
ण्यत्
उपवेग्यः - उपवेग्या
घञ्
उपवेगः
उपविजः - उपविजा
क्तिन्
उपविक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः