कृदन्तरूपाणि - अव + विज् - विजिँर् पृथग्भावे - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अववेजनम्
अनीयर्
अववेजनीयः - अववेजनीया
ण्वुल्
अववेजकः - अववेजिका
तुमुँन्
अववेक्तुम्
तव्य
अववेक्तव्यः - अववेक्तव्या
तृच्
अववेक्ता - अववेक्त्री
ल्यप्
अवविज्य
क्तवतुँ
अवविक्तवान् - अवविक्तवती
क्त
अवविक्तः - अवविक्ता
शतृँ
अववेविजत् / अववेविजद् - अववेविजती
शानच्
अववेविजानः - अववेविजाना
ण्यत्
अववेग्यः - अववेग्या
घञ्
अववेगः
अवविजः - अवविजा
क्तिन्
अवविक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः