कृदन्तरूपाणि - सम् + विज् - विजिँर् पृथग्भावे - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवेजनम् / संवेजनम्
अनीयर्
सव्ँवेजनीयः / संवेजनीयः - सव्ँवेजनीया / संवेजनीया
ण्वुल्
सव्ँवेजकः / संवेजकः - सव्ँवेजिका / संवेजिका
तुमुँन्
सव्ँवेक्तुम् / संवेक्तुम्
तव्य
सव्ँवेक्तव्यः / संवेक्तव्यः - सव्ँवेक्तव्या / संवेक्तव्या
तृच्
सव्ँवेक्ता / संवेक्ता - सव्ँवेक्त्री / संवेक्त्री
ल्यप्
सव्ँविज्य / संविज्य
क्तवतुँ
सव्ँविक्तवान् / संविक्तवान् - सव्ँविक्तवती / संविक्तवती
क्त
सव्ँविक्तः / संविक्तः - सव्ँविक्ता / संविक्ता
शतृँ
सव्ँवेविजत् / सव्ँवेविजद् / संवेविजत् / संवेविजद् - सव्ँवेविजती / संवेविजती
शानच्
सव्ँवेविजानः / संवेविजानः - सव्ँवेविजाना / संवेविजाना
ण्यत्
सव्ँवेग्यः / संवेग्यः - सव्ँवेग्या / संवेग्या
घञ्
सव्ँवेगः / संवेगः
सव्ँविजः / संविजः - सव्ँविजा / संविजा
क्तिन्
सव्ँविक्तिः / संविक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः