कृदन्तरूपाणि - सम् + विज् - ओँविजीँ भयचलनयोः - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवेजनम् / संवेजनम्
अनीयर्
सव्ँवेजनीयः / संवेजनीयः - सव्ँवेजनीया / संवेजनीया
ण्वुल्
सव्ँवेजकः / संवेजकः - सव्ँवेजिका / संवेजिका
तुमुँन्
सव्ँवेजितुम् / संवेजितुम्
तव्य
सव्ँवेजितव्यः / संवेजितव्यः - सव्ँवेजितव्या / संवेजितव्या
तृच्
सव्ँवेजिता / संवेजिता - सव्ँवेजित्री / संवेजित्री
ल्यप्
सव्ँविज्य / संविज्य
क्तवतुँ
सव्ँविग्नवान् / संविग्नवान् - सव्ँविग्नवती / संविग्नवती
क्त
सव्ँविग्नः / संविग्नः - सव्ँविग्ना / संविग्ना
शतृँ
सव्ँविञ्जन् / संविञ्जन् - सव्ँविञ्जती / संविञ्जती
ण्यत्
सव्ँवेग्यः / संवेग्यः - सव्ँवेग्या / संवेग्या
घञ्
सव्ँवेगः / संवेगः
सव्ँविजः / संविजः - सव्ँविजा / संविजा
क्तिन्
सव्ँविक्तिः / संविक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः