कृदन्तरूपाणि - वि + विज् - विजिँर् पृथग्भावे - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवेजनम्
अनीयर्
विवेजनीयः - विवेजनीया
ण्वुल्
विवेजकः - विवेजिका
तुमुँन्
विवेक्तुम्
तव्य
विवेक्तव्यः - विवेक्तव्या
तृच्
विवेक्ता - विवेक्त्री
ल्यप्
विविज्य
क्तवतुँ
विविक्तवान् - विविक्तवती
क्त
विविक्तः - विविक्ता
शतृँ
विवेविजत् / विवेविजद् - विवेविजती
शानच्
विवेविजानः - विवेविजाना
ण्यत्
विवेग्यः - विवेग्या
घञ्
विवेगः
विविजः - विविजा
क्तिन्
विविक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः