कृदन्तरूपाणि - आङ् + विज् - विजिँर् पृथग्भावे - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आवेजनम्
अनीयर्
आवेजनीयः - आवेजनीया
ण्वुल्
आवेजकः - आवेजिका
तुमुँन्
आवेक्तुम्
तव्य
आवेक्तव्यः - आवेक्तव्या
तृच्
आवेक्ता - आवेक्त्री
ल्यप्
आविज्य
क्तवतुँ
आविक्तवान् - आविक्तवती
क्त
आविक्तः - आविक्ता
शतृँ
आवेविजत् / आवेविजद् - आवेविजती
शानच्
आवेविजानः - आवेविजाना
ण्यत्
आवेग्यः - आवेग्या
घञ्
आवेगः
आविजः - आविजा
क्तिन्
आविक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः