कृदन्तरूपाणि - दुस् + विज् - विजिँर् पृथग्भावे - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वेजनम्
अनीयर्
दुर्वेजनीयः - दुर्वेजनीया
ण्वुल्
दुर्वेजकः - दुर्वेजिका
तुमुँन्
दुर्वेक्तुम्
तव्य
दुर्वेक्तव्यः - दुर्वेक्तव्या
तृच्
दुर्वेक्ता - दुर्वेक्त्री
ल्यप्
दुर्विज्य
क्तवतुँ
दुर्विक्तवान् - दुर्विक्तवती
क्त
दुर्विक्तः - दुर्विक्ता
शतृँ
दुर्वेविजत् / दुर्वेविजद् - दुर्वेविजती
शानच्
दुर्वेविजानः - दुर्वेविजाना
ण्यत्
दुर्वेग्यः - दुर्वेग्या
घञ्
दुर्वेगः
दुर्विजः - दुर्विजा
क्तिन्
दुर्विक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः