कृदन्तरूपाणि - अनु + विज् - विजिँर् पृथग्भावे - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुवेजनम्
अनीयर्
अनुवेजनीयः - अनुवेजनीया
ण्वुल्
अनुवेजकः - अनुवेजिका
तुमुँन्
अनुवेक्तुम्
तव्य
अनुवेक्तव्यः - अनुवेक्तव्या
तृच्
अनुवेक्ता - अनुवेक्त्री
ल्यप्
अनुविज्य
क्तवतुँ
अनुविक्तवान् - अनुविक्तवती
क्त
अनुविक्तः - अनुविक्ता
शतृँ
अनुवेविजत् / अनुवेविजद् - अनुवेविजती
शानच्
अनुवेविजानः - अनुवेविजाना
ण्यत्
अनुवेग्यः - अनुवेग्या
घञ्
अनुवेगः
अनुविजः - अनुविजा
क्तिन्
अनुविक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः