कृदन्तरूपाणि - निस् + विज् - विजिँर् पृथग्भावे - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वेजनम्
अनीयर्
निर्वेजनीयः - निर्वेजनीया
ण्वुल्
निर्वेजकः - निर्वेजिका
तुमुँन्
निर्वेक्तुम्
तव्य
निर्वेक्तव्यः - निर्वेक्तव्या
तृच्
निर्वेक्ता - निर्वेक्त्री
ल्यप्
निर्विज्य
क्तवतुँ
निर्विक्तवान् - निर्विक्तवती
क्त
निर्विक्तः - निर्विक्ता
शतृँ
निर्वेविजत् / निर्वेविजद् - निर्वेविजती
शानच्
निर्वेविजानः - निर्वेविजाना
ण्यत्
निर्वेग्यः - निर्वेग्या
घञ्
निर्वेगः
निर्विजः - निर्विजा
क्तिन्
निर्विक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः