कृदन्तरूपाणि - निस् + विज् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वेजनम्
अनीयर्
निर्वेजनीयः - निर्वेजनीया
ण्वुल्
निर्वेजकः - निर्वेजिका
तुमुँन्
निर्विजितुम्
तव्य
निर्विजितव्यः - निर्विजितव्या
तृच्
निर्विजिता - निर्विजित्री
ल्यप्
निर्विज्य
क्तवतुँ
निर्विग्नवान् - निर्विग्नवती
क्त
निर्विग्नः - निर्विग्ना
शानच्
निर्विजमानः - निर्विजमाना
ण्यत्
निर्वेग्यः - निर्वेग्या
घञ्
निर्वेगः
निर्विजः - निर्विजा
क्तिन्
निर्विक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः