कृदन्तरूपाणि - प्रति + विज् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवेजनम्
अनीयर्
प्रतिवेजनीयः - प्रतिवेजनीया
ण्वुल्
प्रतिवेजकः - प्रतिवेजिका
तुमुँन्
प्रतिविजितुम्
तव्य
प्रतिविजितव्यः - प्रतिविजितव्या
तृच्
प्रतिविजिता - प्रतिविजित्री
ल्यप्
प्रतिविज्य
क्तवतुँ
प्रतिविग्नवान् - प्रतिविग्नवती
क्त
प्रतिविग्नः - प्रतिविग्ना
शानच्
प्रतिविजमानः - प्रतिविजमाना
ण्यत्
प्रतिवेग्यः - प्रतिवेग्या
घञ्
प्रतिवेगः
प्रतिविजः - प्रतिविजा
क्तिन्
प्रतिविक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः