कृदन्तरूपाणि - परा + विज् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावेजनम्
अनीयर्
परावेजनीयः - परावेजनीया
ण्वुल्
परावेजकः - परावेजिका
तुमुँन्
पराविजितुम्
तव्य
पराविजितव्यः - पराविजितव्या
तृच्
पराविजिता - पराविजित्री
ल्यप्
पराविज्य
क्तवतुँ
पराविग्नवान् - पराविग्नवती
क्त
पराविग्नः - पराविग्ना
शानच्
पराविजमानः - पराविजमाना
ण्यत्
परावेग्यः - परावेग्या
घञ्
परावेगः
पराविजः - पराविजा
क्तिन्
पराविक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः