कृदन्तरूपाणि - परा + विज् - ओँविजीँ भयचलनयोः - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावेजनम्
अनीयर्
परावेजनीयः - परावेजनीया
ण्वुल्
परावेजकः - परावेजिका
तुमुँन्
परावेजितुम्
तव्य
परावेजितव्यः - परावेजितव्या
तृच्
परावेजिता - परावेजित्री
ल्यप्
पराविज्य
क्तवतुँ
पराविग्नवान् - पराविग्नवती
क्त
पराविग्नः - पराविग्ना
शतृँ
पराविञ्जन् - पराविञ्जती
ण्यत्
परावेग्यः - परावेग्या
घञ्
परावेगः
पराविजः - पराविजा
क्तिन्
पराविक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः