कृदन्तरूपाणि - परा + विज् + णिच्+सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराविवेजयिषणम्
अनीयर्
पराविवेजयिषणीयः - पराविवेजयिषणीया
ण्वुल्
पराविवेजयिषकः - पराविवेजयिषिका
तुमुँन्
पराविवेजयिषितुम्
तव्य
पराविवेजयिषितव्यः - पराविवेजयिषितव्या
तृच्
पराविवेजयिषिता - पराविवेजयिषित्री
ल्यप्
पराविवेजयिष्य
क्तवतुँ
पराविवेजयिषितवान् - पराविवेजयिषितवती
क्त
पराविवेजयिषितः - पराविवेजयिषिता
शतृँ
पराविवेजयिषन् - पराविवेजयिषन्ती
शानच्
पराविवेजयिषमाणः - पराविवेजयिषमाणा
यत्
पराविवेजयिष्यः - पराविवेजयिष्या
अच्
पराविवेजयिषः - पराविवेजयिषा
घञ्
पराविवेजयिषः
पराविवेजयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः