कृदन्तरूपाणि - अव + विज् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अववेजनम्
अनीयर्
अववेजनीयः - अववेजनीया
ण्वुल्
अववेजकः - अववेजिका
तुमुँन्
अवविजितुम्
तव्य
अवविजितव्यः - अवविजितव्या
तृच्
अवविजिता - अवविजित्री
ल्यप्
अवविज्य
क्तवतुँ
अवविग्नवान् - अवविग्नवती
क्त
अवविग्नः - अवविग्ना
शानच्
अवविजमानः - अवविजमाना
ण्यत्
अववेग्यः - अववेग्या
घञ्
अववेगः
अवविजः - अवविजा
क्तिन्
अवविक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः