कृदन्तरूपाणि - अप + विज् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवेजनम्
अनीयर्
अपवेजनीयः - अपवेजनीया
ण्वुल्
अपवेजकः - अपवेजिका
तुमुँन्
अपविजितुम्
तव्य
अपविजितव्यः - अपविजितव्या
तृच्
अपविजिता - अपविजित्री
ल्यप्
अपविज्य
क्तवतुँ
अपविग्नवान् - अपविग्नवती
क्त
अपविग्नः - अपविग्ना
शानच्
अपविजमानः - अपविजमाना
ण्यत्
अपवेग्यः - अपवेग्या
घञ्
अपवेगः
अपविजः - अपविजा
क्तिन्
अपविक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः