कृदन्तरूपाणि - अधि + विज् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिवेजनम्
अनीयर्
अधिवेजनीयः - अधिवेजनीया
ण्वुल्
अधिवेजकः - अधिवेजिका
तुमुँन्
अधिविजितुम्
तव्य
अधिविजितव्यः - अधिविजितव्या
तृच्
अधिविजिता - अधिविजित्री
ल्यप्
अधिविज्य
क्तवतुँ
अधिविग्नवान् - अधिविग्नवती
क्त
अधिविग्नः - अधिविग्ना
शानच्
अधिविजमानः - अधिविजमाना
ण्यत्
अधिवेग्यः - अधिवेग्या
घञ्
अधिवेगः
अधिविजः - अधिविजा
क्तिन्
अधिविक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः