कृदन्तरूपाणि - नि + विज् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवेजनम्
अनीयर्
निवेजनीयः - निवेजनीया
ण्वुल्
निवेजकः - निवेजिका
तुमुँन्
निविजितुम्
तव्य
निविजितव्यः - निविजितव्या
तृच्
निविजिता - निविजित्री
ल्यप्
निविज्य
क्तवतुँ
निविग्नवान् - निविग्नवती
क्त
निविग्नः - निविग्ना
शानच्
निविजमानः - निविजमाना
ण्यत्
निवेग्यः - निवेग्या
घञ्
निवेगः
निविजः - निविजा
क्तिन्
निविक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः