कृदन्तरूपाणि - परा + विज् + यङ् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावेविजनम्
अनीयर्
परावेविजनीयः - परावेविजनीया
ण्वुल्
परावेविजकः - परावेविजिका
तुमुँन्
परावेविजितुम्
तव्य
परावेविजितव्यः - परावेविजितव्या
तृच्
परावेविजिता - परावेविजित्री
ल्यप्
परावेविज्य
क्तवतुँ
परावेविजितवान् - परावेविजितवती
क्त
परावेविजितः - परावेविजिता
शानच्
परावेविज्यमानः - परावेविज्यमाना
यत्
परावेविज्यः - परावेविज्या
घञ्
परावेविजः
परावेविजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः