कृदन्तरूपाणि - वि + विज् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवेजनम्
अनीयर्
विवेजनीयः - विवेजनीया
ण्वुल्
विवेजकः - विवेजिका
तुमुँन्
विविजितुम्
तव्य
विविजितव्यः - विविजितव्या
तृच्
विविजिता - विविजित्री
ल्यप्
विविज्य
क्तवतुँ
विविग्नवान् - विविग्नवती
क्त
विविग्नः - विविग्ना
शानच्
विविजमानः - विविजमाना
ण्यत्
विवेग्यः - विवेग्या
घञ्
विवेगः
विविजः - विविजा
क्तिन्
विविक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः