कृदन्तरूपाणि - अभि + विज् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवेजनम्
अनीयर्
अभिवेजनीयः - अभिवेजनीया
ण्वुल्
अभिवेजकः - अभिवेजिका
तुमुँन्
अभिविजितुम्
तव्य
अभिविजितव्यः - अभिविजितव्या
तृच्
अभिविजिता - अभिविजित्री
ल्यप्
अभिविज्य
क्तवतुँ
अभिविग्नवान् - अभिविग्नवती
क्त
अभिविग्नः - अभिविग्ना
शानच्
अभिविजमानः - अभिविजमाना
ण्यत्
अभिवेग्यः - अभिवेग्या
घञ्
अभिवेगः
अभिविजः - अभिविजा
क्तिन्
अभिविक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः