कृदन्तरूपाणि - परा + विज् + यङ्लुक् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावेवेजनम्
अनीयर्
परावेवेजनीयः - परावेवेजनीया
ण्वुल्
परावेवेजकः - परावेवेजिका
तुमुँन्
परावेवेजितुम्
तव्य
परावेवेजितव्यः - परावेवेजितव्या
तृच्
परावेवेजिता - परावेवेजित्री
ल्यप्
परावेविज्य
क्तवतुँ
परावेविजितवान् - परावेविजितवती
क्त
परावेविजितः - परावेविजिता
शतृँ
परावेविजन् - परावेविजती
ण्यत्
परावेवेज्यः - परावेवेज्या
घञ्
परावेवेजः
परावेविजः - परावेविजा
परावेवेजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः