कृदन्तरूपाणि - परा + विज् + णिच् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावेजनम्
अनीयर्
परावेजनीयः - परावेजनीया
ण्वुल्
परावेजकः - परावेजिका
तुमुँन्
परावेजयितुम्
तव्य
परावेजयितव्यः - परावेजयितव्या
तृच्
परावेजयिता - परावेजयित्री
ल्यप्
परावेज्य
क्तवतुँ
परावेजितवान् - परावेजितवती
क्त
परावेजितः - परावेजिता
शतृँ
परावेजयन् - परावेजयन्ती
शानच्
परावेजयमानः - परावेजयमाना
यत्
परावेज्यः - परावेज्या
अच्
परावेजः - परावेजा
युच्
परावेजना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः