कृदन्तरूपाणि - सम् + आङ् + विज् + सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समाविविजिषणम्
अनीयर्
समाविविजिषणीयः - समाविविजिषणीया
ण्वुल्
समाविविजिषकः - समाविविजिषिका
तुमुँन्
समाविविजिषितुम्
तव्य
समाविविजिषितव्यः - समाविविजिषितव्या
तृच्
समाविविजिषिता - समाविविजिषित्री
ल्यप्
समाविविजिष्य
क्तवतुँ
समाविविजिषितवान् - समाविविजिषितवती
क्त
समाविविजिषितः - समाविविजिषिता
शानच्
समाविविजिषमाणः - समाविविजिषमाणा
यत्
समाविविजिष्यः - समाविविजिष्या
अच्
समाविविजिषः - समाविविजिषा
घञ्
समाविविजिषः
समाविविजिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः