कृदन्तरूपाणि - विज् + सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विविजिषणम्
अनीयर्
विविजिषणीयः - विविजिषणीया
ण्वुल्
विविजिषकः - विविजिषिका
तुमुँन्
विविजिषितुम्
तव्य
विविजिषितव्यः - विविजिषितव्या
तृच्
विविजिषिता - विविजिषित्री
क्त्वा
विविजिषित्वा
क्तवतुँ
विविजिषितवान् - विविजिषितवती
क्त
विविजिषितः - विविजिषिता
शानच्
विविजिषमाणः - विविजिषमाणा
यत्
विविजिष्यः - विविजिष्या
अच्
विविजिषः - विविजिषा
घञ्
विविजिषः
विविजिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः