कृदन्तरूपाणि - आङ् + विज् + सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आविविजिषणम्
अनीयर्
आविविजिषणीयः - आविविजिषणीया
ण्वुल्
आविविजिषकः - आविविजिषिका
तुमुँन्
आविविजिषितुम्
तव्य
आविविजिषितव्यः - आविविजिषितव्या
तृच्
आविविजिषिता - आविविजिषित्री
ल्यप्
आविविजिष्य
क्तवतुँ
आविविजिषितवान् - आविविजिषितवती
क्त
आविविजिषितः - आविविजिषिता
शानच्
आविविजिषमाणः - आविविजिषमाणा
यत्
आविविजिष्यः - आविविजिष्या
अच्
आविविजिषः - आविविजिषा
घञ्
आविविजिषः
आविविजिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः