कृदन्तरूपाणि - अप + विज् + सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपविविजिषणम्
अनीयर्
अपविविजिषणीयः - अपविविजिषणीया
ण्वुल्
अपविविजिषकः - अपविविजिषिका
तुमुँन्
अपविविजिषितुम्
तव्य
अपविविजिषितव्यः - अपविविजिषितव्या
तृच्
अपविविजिषिता - अपविविजिषित्री
ल्यप्
अपविविजिष्य
क्तवतुँ
अपविविजिषितवान् - अपविविजिषितवती
क्त
अपविविजिषितः - अपविविजिषिता
शानच्
अपविविजिषमाणः - अपविविजिषमाणा
यत्
अपविविजिष्यः - अपविविजिष्या
अच्
अपविविजिषः - अपविविजिषा
घञ्
अपविविजिषः
अपविविजिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः