कृदन्तरूपाणि - अभि + विज् + णिच्+सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिविवेजयिषणम्
अनीयर्
अभिविवेजयिषणीयः - अभिविवेजयिषणीया
ण्वुल्
अभिविवेजयिषकः - अभिविवेजयिषिका
तुमुँन्
अभिविवेजयिषितुम्
तव्य
अभिविवेजयिषितव्यः - अभिविवेजयिषितव्या
तृच्
अभिविवेजयिषिता - अभिविवेजयिषित्री
ल्यप्
अभिविवेजयिष्य
क्तवतुँ
अभिविवेजयिषितवान् - अभिविवेजयिषितवती
क्त
अभिविवेजयिषितः - अभिविवेजयिषिता
शतृँ
अभिविवेजयिषन् - अभिविवेजयिषन्ती
शानच्
अभिविवेजयिषमाणः - अभिविवेजयिषमाणा
यत्
अभिविवेजयिष्यः - अभिविवेजयिष्या
अच्
अभिविवेजयिषः - अभिविवेजयिषा
घञ्
अभिविवेजयिषः
अभिविवेजयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः