कृदन्तरूपाणि - अभि + विज् + यङ् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवेविजनम्
अनीयर्
अभिवेविजनीयः - अभिवेविजनीया
ण्वुल्
अभिवेविजकः - अभिवेविजिका
तुमुँन्
अभिवेविजितुम्
तव्य
अभिवेविजितव्यः - अभिवेविजितव्या
तृच्
अभिवेविजिता - अभिवेविजित्री
ल्यप्
अभिवेविज्य
क्तवतुँ
अभिवेविजितवान् - अभिवेविजितवती
क्त
अभिवेविजितः - अभिवेविजिता
शानच्
अभिवेविज्यमानः - अभिवेविज्यमाना
यत्
अभिवेविज्यः - अभिवेविज्या
घञ्
अभिवेविजः
अभिवेविजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः