कृदन्तरूपाणि - अभि + विज् + यङ्लुक् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवेवेजनम्
अनीयर्
अभिवेवेजनीयः - अभिवेवेजनीया
ण्वुल्
अभिवेवेजकः - अभिवेवेजिका
तुमुँन्
अभिवेवेजितुम्
तव्य
अभिवेवेजितव्यः - अभिवेवेजितव्या
तृच्
अभिवेवेजिता - अभिवेवेजित्री
ल्यप्
अभिवेविज्य
क्तवतुँ
अभिवेविजितवान् - अभिवेविजितवती
क्त
अभिवेविजितः - अभिवेविजिता
शतृँ
अभिवेविजन् - अभिवेविजती
ण्यत्
अभिवेवेज्यः - अभिवेवेज्या
घञ्
अभिवेवेजः
अभिवेविजः - अभिवेविजा
अभिवेवेजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः