कृदन्तरूपाणि - नि + विज् + यङ्लुक् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवेवेजनम्
अनीयर्
निवेवेजनीयः - निवेवेजनीया
ण्वुल्
निवेवेजकः - निवेवेजिका
तुमुँन्
निवेवेजितुम्
तव्य
निवेवेजितव्यः - निवेवेजितव्या
तृच्
निवेवेजिता - निवेवेजित्री
ल्यप्
निवेविज्य
क्तवतुँ
निवेविजितवान् - निवेविजितवती
क्त
निवेविजितः - निवेविजिता
शतृँ
निवेविजन् - निवेविजती
ण्यत्
निवेवेज्यः - निवेवेज्या
घञ्
निवेवेजः
निवेविजः - निवेविजा
निवेवेजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः