कृदन्तरूपाणि - प्रति + विज् + यङ्लुक् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवेवेजनम्
अनीयर्
प्रतिवेवेजनीयः - प्रतिवेवेजनीया
ण्वुल्
प्रतिवेवेजकः - प्रतिवेवेजिका
तुमुँन्
प्रतिवेवेजितुम्
तव्य
प्रतिवेवेजितव्यः - प्रतिवेवेजितव्या
तृच्
प्रतिवेवेजिता - प्रतिवेवेजित्री
ल्यप्
प्रतिवेविज्य
क्तवतुँ
प्रतिवेविजितवान् - प्रतिवेविजितवती
क्त
प्रतिवेविजितः - प्रतिवेविजिता
शतृँ
प्रतिवेविजन् - प्रतिवेविजती
ण्यत्
प्रतिवेवेज्यः - प्रतिवेवेज्या
घञ्
प्रतिवेवेजः
प्रतिवेविजः - प्रतिवेविजा
प्रतिवेवेजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः