कृदन्तरूपाणि - सु + विज् + यङ्लुक् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवेवेजनम्
अनीयर्
सुवेवेजनीयः - सुवेवेजनीया
ण्वुल्
सुवेवेजकः - सुवेवेजिका
तुमुँन्
सुवेवेजितुम्
तव्य
सुवेवेजितव्यः - सुवेवेजितव्या
तृच्
सुवेवेजिता - सुवेवेजित्री
ल्यप्
सुवेविज्य
क्तवतुँ
सुवेविजितवान् - सुवेविजितवती
क्त
सुवेविजितः - सुवेविजिता
शतृँ
सुवेविजन् - सुवेविजती
ण्यत्
सुवेवेज्यः - सुवेवेज्या
घञ्
सुवेवेजः
सुवेविजः - सुवेविजा
सुवेवेजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः