कृदन्तरूपाणि - अप + विज् + यङ्लुक् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवेवेजनम्
अनीयर्
अपवेवेजनीयः - अपवेवेजनीया
ण्वुल्
अपवेवेजकः - अपवेवेजिका
तुमुँन्
अपवेवेजितुम्
तव्य
अपवेवेजितव्यः - अपवेवेजितव्या
तृच्
अपवेवेजिता - अपवेवेजित्री
ल्यप्
अपवेविज्य
क्तवतुँ
अपवेविजितवान् - अपवेविजितवती
क्त
अपवेविजितः - अपवेविजिता
शतृँ
अपवेविजन् - अपवेविजती
ण्यत्
अपवेवेज्यः - अपवेवेज्या
घञ्
अपवेवेजः
अपवेविजः - अपवेविजा
अपवेवेजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः