कृदन्तरूपाणि - अप + विज् + णिच् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवेजनम्
अनीयर्
अपवेजनीयः - अपवेजनीया
ण्वुल्
अपवेजकः - अपवेजिका
तुमुँन्
अपवेजयितुम्
तव्य
अपवेजयितव्यः - अपवेजयितव्या
तृच्
अपवेजयिता - अपवेजयित्री
ल्यप्
अपवेज्य
क्तवतुँ
अपवेजितवान् - अपवेजितवती
क्त
अपवेजितः - अपवेजिता
शतृँ
अपवेजयन् - अपवेजयन्ती
शानच्
अपवेजयमानः - अपवेजयमाना
यत्
अपवेज्यः - अपवेज्या
अच्
अपवेजः - अपवेजा
युच्
अपवेजना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः