कृदन्तरूपाणि - अप + विज् + यङ् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवेविजनम्
अनीयर्
अपवेविजनीयः - अपवेविजनीया
ण्वुल्
अपवेविजकः - अपवेविजिका
तुमुँन्
अपवेविजितुम्
तव्य
अपवेविजितव्यः - अपवेविजितव्या
तृच्
अपवेविजिता - अपवेविजित्री
ल्यप्
अपवेविज्य
क्तवतुँ
अपवेविजितवान् - अपवेविजितवती
क्त
अपवेविजितः - अपवेविजिता
शानच्
अपवेविज्यमानः - अपवेविज्यमाना
यत्
अपवेविज्यः - अपवेविज्या
घञ्
अपवेविजः
अपवेविजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः