कृदन्तरूपाणि - प्र + विज् + यङ्लुक् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवेवेजनम्
अनीयर्
प्रवेवेजनीयः - प्रवेवेजनीया
ण्वुल्
प्रवेवेजकः - प्रवेवेजिका
तुमुँन्
प्रवेवेजितुम्
तव्य
प्रवेवेजितव्यः - प्रवेवेजितव्या
तृच्
प्रवेवेजिता - प्रवेवेजित्री
ल्यप्
प्रवेविज्य
क्तवतुँ
प्रवेविजितवान् - प्रवेविजितवती
क्त
प्रवेविजितः - प्रवेविजिता
शतृँ
प्रवेविजन् - प्रवेविजती
ण्यत्
प्रवेवेज्यः - प्रवेवेज्या
घञ्
प्रवेवेजः
प्रवेविजः - प्रवेविजा
प्रवेवेजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः