कृदन्तरूपाणि - प्र + विज् + णिच्+सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रविवेजयिषणम्
अनीयर्
प्रविवेजयिषणीयः - प्रविवेजयिषणीया
ण्वुल्
प्रविवेजयिषकः - प्रविवेजयिषिका
तुमुँन्
प्रविवेजयिषितुम्
तव्य
प्रविवेजयिषितव्यः - प्रविवेजयिषितव्या
तृच्
प्रविवेजयिषिता - प्रविवेजयिषित्री
ल्यप्
प्रविवेजयिष्य
क्तवतुँ
प्रविवेजयिषितवान् - प्रविवेजयिषितवती
क्त
प्रविवेजयिषितः - प्रविवेजयिषिता
शतृँ
प्रविवेजयिषन् - प्रविवेजयिषन्ती
शानच्
प्रविवेजयिषमाणः - प्रविवेजयिषमाणा
यत्
प्रविवेजयिष्यः - प्रविवेजयिष्या
अच्
प्रविवेजयिषः - प्रविवेजयिषा
घञ्
प्रविवेजयिषः
प्रविवेजयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः