कृदन्तरूपाणि - अपि + विज् + णिच्+सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिविवेजयिषणम्
अनीयर्
अपिविवेजयिषणीयः - अपिविवेजयिषणीया
ण्वुल्
अपिविवेजयिषकः - अपिविवेजयिषिका
तुमुँन्
अपिविवेजयिषितुम्
तव्य
अपिविवेजयिषितव्यः - अपिविवेजयिषितव्या
तृच्
अपिविवेजयिषिता - अपिविवेजयिषित्री
ल्यप्
अपिविवेजयिष्य
क्तवतुँ
अपिविवेजयिषितवान् - अपिविवेजयिषितवती
क्त
अपिविवेजयिषितः - अपिविवेजयिषिता
शतृँ
अपिविवेजयिषन् - अपिविवेजयिषन्ती
शानच्
अपिविवेजयिषमाणः - अपिविवेजयिषमाणा
यत्
अपिविवेजयिष्यः - अपिविवेजयिष्या
अच्
अपिविवेजयिषः - अपिविवेजयिषा
घञ्
अपिविवेजयिषः
अपिविवेजयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः